________________
( १२ )
भावार्थ — अवसर जतां संख्याबंध राजाओंए आ वसुधाने भोगवी अने धन एकतुं कर्यु, परंतु तेओ बधा ते पृथ्वी अने धननो त्याग करीने पोताना कर्मो साथे चाल्या गया. ३२
. अवंशपतितो राजा मूर्खपुत्रो हि पंडितः । अधनेन धनं प्राप्तं, तृणवन्मन्यते जगत् ॥ ३३ ॥
भावार्थ - अकुलीन राजा, पंडित थयेल मूर्खपुत्र, अने धनने पामेल निर्धन - ए जगतने तृणवत् माने छे. ३३ अतिसंचयकर्तॄणां वित्तमन्यस्य कारणम् । अन्यैः संचीयते यत्ना--न्मध्वन्यैः परिभुज्यते ३४
भावार्थ - अति संचय करनाराओनुं धन बीजाना उपभोगमां आवे छे. जुओ परिश्रम वेठीने मक्षिकाओ मधनो संचय करे छे अने तेनो उपभोग अन्य जनो करे छे. ३४
अहो दारिद्यमाहात्म्यं यस्य पंचानुजीविनः । ऋणं दौर्भाग्यमालस्यं बुभुक्षापत्य संततिः॥३५॥
भावार्थ - अहो ! दारिद्र्यनुं माहात्म्य तो जुओ के