________________
(२१५.) मावार्थ-देवमां देवत्व रयुं नथी, तापसो बधा प्रपंचना पूतळा बनता जाय छे, लोको मिथ्यावादी . थता जाय छे, मेघो बहुज ओछो वरसे छे, नीच जनोनो प्रसंग वधतो जाय छे, राजाओ तस्कर जेवा बनता जाय छे. अहो ! कळिकाळनो प्रभाव वधी जवाथी लोको भ्रष्ट नष्ट थई गया छे. ८ नीचः श्लाघ्यपदं प्राप्य स्वामिनं हंतुमिच्छति मूषको व्याघतां प्राप्य मुनिं हंतुं गतो यथा ॥९॥
भावार्थ-उंदर व्याघ्रपणाने पामतां जेम मुनिने हणवा गयो, तेम नीज जनो उंच पदवी पामीने प ताना स्वामीनेज हणवा इच्छे छे. ९
नैवाकृतिः फलति नैव कुलं च शीलं विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु संचितानि काले फलंति पुरुषस्य यथैव वृक्षाः॥१०॥
मावार्थ-आकृति, कुळ के शील फळता नथी, विद्या के यत्नथी करवामां आवेल सेवा पण फळती