________________
( १९४) वान् छतां कृपण होय-ए बनेने गळामां गाढ शिला बांधीने पाणीमां नाखी देवा जोईए. ५२
दग्धं खांडवमर्जुनेन हि वृथा कल्पद्रुमैर्भूषितं दग्धा वायुसुतेन रावणपुरी लंका पुनः स्वर्णभूः। दग्धः पंचशरः पिनाकपतिना तेनाप्ययुक्तं कृतं दारिद्यं जनतापकारकमिदं केनापि दग्धंन हि ५३
भावार्थ-अर्जुने, कल्पवृक्षोथी विभूषित एवा खांडववनने वृथा बाळी नाख्युं, हनुमाने सुवर्णनी लंकाने पण व्यर्थ बाळी नाखी, अने शंकरे कामदेवने बाळी नाख्यो-ते पण अयुक्तज कयें, परंतु एवो कोई न जाग्यो, के लोकोने संताप करनार एवा दारिद्यने जेणे भस्मीभूत करी नाख्युं होय. ५३
दारिद्याद ह्रियमति ह्रीपरिगतः सत्त्वात्परिभ्रश्यते निःसत्त्वः परिभूयते परिभवानिर्वेदमापद्यते । निर्विण्णः शुचमेति शोकनिहतो बुद्ध्या परित्यज्यते निर्बुद्धिःक्षयमेत्यहो निधनता सर्वापदामास्पदम् ॥ ५४॥