________________
( १८७ )
मावार्थ - दर्शनथी जे मनने हरे छे, स्पर्शथी बळने हरे छे, अने संगमथी वीर्यने हरे छे, माटे अहो ! स्त्री साक्षात् राक्षसी समानज छे. दाराः परभवकारा बंधुजनो बंधनं विषं विषयाः । कोऽयं जनस्य मोहो ये रिपवस्तेषु सुहृदाशा३५
भावार्थ- स्त्रीओ परभवना कारागृहरूप छे, बंधुजनो बंधनरूप छे अने विषयो विषरूप छे. अहो ! तथापि लोकोने आ मोह केवो छे के जेओ शत्रुओम पण मित्रनी आशा राखी बेठा छे. ३५ दानशीलं तपः संपद्भावना भजते फलम् । स्वादः प्रादुर्भवेद्भोज्ये किं नाम लवणं विना ३६
भावार्थ - दान, शील अने तप-ए भावनाथी सफळ थाय छे. शुं लवण विना भोजनमां स्वाद आवी शके ? ३६
द्यूतं च मांसं च सुरा च वेश्या पापर्द्धि चौर्यं परदारसेवा । एतानि सप्त व्यसनानि लोके घोरातिघोरं नरकं नयंति ॥ ३७ ॥