________________
(१६६) तादृशी जायते बुद्धि-र्व्यवसायोऽपि तादृशः। सहायास्तादृशाश्चैव यादृशी भवितव्यता॥२२॥
भावार्थ-जेवी भवितव्यता होय, तेवी बुद्धि उ. त्पन्न थाय, तेवो व्यवसाय मळे अने सहाय पण तेवाज प्रकारनी मळे छे. २२ तावत्सर्वगुणालयः पटुमतिः साधुः सतां वल्लभः शूरः सच्चिरितः कलंकरहितोमानी कृतज्ञः कविः। दक्षो धर्मरतः सुशीलगुणवांस्तावत्प्रतिष्ठान्वितो यावनिष्ठुरवज्रपातसदृशं देहीति नो भाषते ॥२३
भावार्थ-त्यांसुधीज माणस सर्व गुणोनुं स्थान, पटु बुद्धिवाळो, साधु, संतजनोने वल्लभ, शूरवीर, सारा आचारवाळो, कलंकरहित, मानी, कृतज्ञ, कवि, दक्ष, धर्मसहित, सुशील अने प्रतिष्ठायुक्त रही शके छे के ज्यांसुधी ते निठुर वज्रपात समान कठोर एबुं वचन बोलतो नथी. २३ __ त्यजति मित्राणि धनैर्विहीनं पुत्राश्च दाराश्च सुहृद्गणाश्च । तमर्थमंतं पुनराश्रयंति अर्थों हि लोके पुरुषस्य बंधुः ॥२४॥