________________
( १६५ )
क ( कपटी ) मित्रनो त्याग करवो, साक्षात् ज्यां भय जीवामां आवे एवा निवासस्थाननो त्याग करवो अने दयाहीन धर्मनो पण त्याग करवो. १८ तत्यजे यच्चिरंभुक्त-मपि सांसारिकं सुखम् । न जातु तत्र सोऽरंस्त निर्मोक इव पन्नगः ॥ १९
भावार्थ - चिरकाळ भोगवेल छतां सांसारिक सुखने त्याग करतां कांचळी विनाना सर्पनी जेम ते त्यागी पुरुष पुनः तेमां कदापि रमतो नथी. १९ तस्करस्य कुतो धर्मो दुर्जनस्य कुतः क्षमा । वेश्यानां च कुतः स्नेहः कुतः सत्यं च कामिनाम् २०
भावार्थ - चोरने धर्म, दुर्जनने क्षमा, वेश्याने प्रेम अने कामी जनीने सत्य क्यांथी होय ? २० तक्षकस्य विषं दंते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छे सर्वांगे दुर्जनस्य च ॥ २१॥
भावार्थ- सर्पना दांतमां विष होय छे, मक्षिकाना शिरमां, वींछीना पुंछमां अने दुर्जनना सर्वांगे विष रहेल होय छे, सर्पादिथी पण दुर्जन बुरो. २१