SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ ( १६५ ) क ( कपटी ) मित्रनो त्याग करवो, साक्षात् ज्यां भय जीवामां आवे एवा निवासस्थाननो त्याग करवो अने दयाहीन धर्मनो पण त्याग करवो. १८ तत्यजे यच्चिरंभुक्त-मपि सांसारिकं सुखम् । न जातु तत्र सोऽरंस्त निर्मोक इव पन्नगः ॥ १९ भावार्थ - चिरकाळ भोगवेल छतां सांसारिक सुखने त्याग करतां कांचळी विनाना सर्पनी जेम ते त्यागी पुरुष पुनः तेमां कदापि रमतो नथी. १९ तस्करस्य कुतो धर्मो दुर्जनस्य कुतः क्षमा । वेश्यानां च कुतः स्नेहः कुतः सत्यं च कामिनाम् २० भावार्थ - चोरने धर्म, दुर्जनने क्षमा, वेश्याने प्रेम अने कामी जनीने सत्य क्यांथी होय ? २० तक्षकस्य विषं दंते मक्षिकाया विषं शिरः । वृश्चिकस्य विषं पुच्छे सर्वांगे दुर्जनस्य च ॥ २१॥ भावार्थ- सर्पना दांतमां विष होय छे, मक्षिकाना शिरमां, वींछीना पुंछमां अने दुर्जनना सर्वांगे विष रहेल होय छे, सर्पादिथी पण दुर्जन बुरो. २१
SR No.022632
Book TitleNiti Tattvadarsh Yane Vividh Shloak Sangraha
Original Sutra AuthorN/A
AuthorRavichandra Maharaj
PublisherRavji Khetsi
Publication Year1917
Total Pages500
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy