________________
मावार्थ--भाग्यहीन जनोने अदृश्य, पूर्ण पापीओने अस्पये, सार विद्याओना समूहरूप तथा अविद्याओने भयरूप एवा महात्माने कोइ भाग्यशाळीज जोइ शके छे. १४ अधर्मकर्म यन्मूढ कुरुषे यौवनांधितः। अंतःस्थशिखिशाखीव वीक्ष्यसे तेन वाईके १५
भावार्थ-हे मूढ ! तुं यौवनना मदथी अंध बनीने जे अधर्मकर्म करे छे, तेथी वृद्धावस्थामां अंदरमा रहेल अग्निवाळा वृक्षना जेवी तारी दशा थशे. १५ अशस्त्रं मारणं मंत्र-हीनमुच्चाटनं परम् । निरनिज्वालनं स्त्रीभिः सपत्नी नाम मन्यते १६ __भावार्थ--स्त्रीओ पोतानी शोक्यना नामने शस्त्र विनानुं मारण, मंत्र विनानुं तद्दन उन्मूलन अने अग्नि विनानुं ज्वालन समजे छे. १६ । अविद्यं जीवनं शून्यं दिक् शून्या चेदबांधवा । पुत्रहीनं गृहं शून्यं सर्वशन्यं दरिद्रता ॥१७॥
भावार्थ-विद्या विनानुं जीवन शून्य छे, बांधक