________________
(१५८) भावार्थ-जळ, अग्नि, विष, शस्त्र, क्षुधा, व्याधि अने पर्वत परथी पतन-एमांगें कंइक निमित्त लइने जीव प्राणोथी मुक्त थाय छे ( मरण पामे छे ). २४ जडे प्रभवति प्रायो दुःखं विभ्रति साधवः। शीतांशावुदिते पद्माःसंकोचं यांति वारिणि २५
भावार्थ-जड (अज्ञ) पुरुषनी सत्ता वधतां प्राये साधुजनो संताप पामे छे. कारण के चंद्रमानो उदय थतां पद्मो पाणीमां संकोच पामे छे. २५
जवो हि सप्तेः परमं विभूषणं अपांगनायाः कृशता तपस्विनः । द्विजस्य विद्या नृपतेरपि क्षमा पराक्रमः शस्त्रबलोपजीविनाम् ॥ २६ ॥ __ भावार्थ-अश्वनुं भूषण वेग छे, स्त्रीनुं भूषण लज्जा छे, तपस्वीनुं भूषण दुर्बळता छ, ब्राह्मणनुं भूषण विद्या छे, राजानुं भूषण क्षमा अने शूरवीरोनुं भूषण पराक्रम छे. २६ जातमात्रं न यः शत्रु व्याधि वा प्रशमं नयेत् । अतिपुष्टांगयुक्तोऽपि स पश्चात्तेन हन्यते ॥२७॥