________________
( १४१ )
चपळ अश्वो होय - पण ज्यारे आंख मींचाई, एटले कंइ पण नथी. ६
चत्वारः प्रहरा यांति देहिनां गृहचेष्टितैः । तेषां पादे तदर्थे वा कर्त्तव्यो धर्मसंग्रहः ॥ ७ ॥
अ
भावार्थ — घरनां कार्योमां मग्न थयेला प्राणीओना चारे प्रहर चाल्या जाय छे. माटे तेमां एक प्रहर, थवा अर्ध प्रहर धर्मसंग्रह करवो - ते भव्य जनोने उ-चित छे. ७
चक्षुर्दग्धं परस्त्रीभि - हस्तौ दग्धौ प्रतिग्रहैः । जिह्वा दग्धा परान्नेन गतं जन्म निरर्थकम् ॥८॥
भावार्थ- परस्त्रीओनुं अवलोकन करवाथी नेत्र दग्ध थयां, बीजाओनी वस्तुओ लेतां हस्त दुग्ध थया अने परनुं अन्न जमतां जीभ दग्ध थई-एम बधो जन्म: निरर्थक गयो. ८
चित्तज्ञः शीलसंपन्नो वाग्मी दक्षः प्रियंवदः । यथोक्तवादी स्मृतिमान् दूतः स्यात्सप्तभिर्गुणैः ९
भावार्थ- परना मनने जाणनार शीलसंपन्न, बोल