________________
(१३०) गुरुणां विद्यया विद्वान पितृवित्तेन वित्तवान् । शूरः परसहायेन नंदिष्यति कियच्चिरम् ॥१९॥
भावार्थ- गरुनी विद्याथी विद्वान बनी बेठेल, पिताना धनथी धनवान् थयेल अने परनी सहायताथी शूरवीर थयेल केटलो वखत टकी शकशे. १९ गतागतं जगत्यत्र ऋतवः पद प्रकुर्वते । अंगे ग्रीष्मो दृशोर्वर्षा मातस्ते ध्रुवतां ययु.॥२०॥
भावार्थ-आ जगतमां छए ऋतुओ गमनागमन कर्या करे छे. परन्तु हे मात ! तारा अंगमां गीष्म अने दृष्टिमां वर्षाऋतु खरेखर स्थिरता पामी गइ लागे छे.२० गतः परिजनः सर्वः क्षीणं च प्राक्तनं धनम् । मरूभूमाविव मयि कुतस्तत्कमलोदयः॥२१॥
भावार्थ-मारा परिजन बधा चाल्या गया अने मारुं प्राक्तन धन बधुं क्षीण थई गयुं. तो मरुभूमि ( मारवाड) ना कमळनी जेम मारी पासे हवे लक्ष्मीनो उदय क्यांथी होय ? २१