________________
( ११८) भावार्थ-केटलाक जनो अज्ञानथी पायमाल थया, केटलाक प्रमादथी पायमाल थया, केटलाक ज्ञानना मदथी पायमाल थया अने केटलाकोने दुर्जनोए पायमाल कर्या. ७७ खल्वाटो दिवसेश्वरस्य किरणैः संतापितो मस्तके वांछन् देशमनातपं विधिवशात्तालस्य मूलं गतः। तत्रस्थस्य महाफलेन पतता भग्नं सशब्दं शिरः प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यांत्यापदः॥१॥
भावार्थ-मस्तकनी टालवाळो कोई पुरुष सूर्यना किरणोथी संताप पामीने छायामां जवानी इच्छाथी दैवयोगे ते तालवृक्षना मूळपासे गयो, त्यां माटुं फळ पडवाथी मोटा अवाज साथे तेनुं मस्तक भग्न थयु. अहो! भाग्यरहित पुरुष ज्यां जाय, त्यां तेनी पाछळ प्रायः आपत्ति आवेज छे ? खलः सक्रियमाणोऽपि ददाति कलहं सताम् । दुग्धोतोऽपि किं याति वायसः कलहंसताम्॥२॥