________________
(९७ ) षडर्गमुत्सृजेदेनं तस्मिस्त्यक्ते सुखी नृपः॥२६॥
भावार्थ-काम, क्रोध, हर्ष, माया, लोभ अने मद एछनो त्याग करवाथीज राजाए सुखनी आशा राखवी.
कुलं च शीलं च सनाथता च विद्या च वित्तं च वपुर्वयश्च । वरे गुणाः सप्त विलोकनीया अतः परं भाग्यवशा च कन्या ॥ २७ ॥ ___ भावार्थ- कुल, शील, कुटंब, विद्या, धन, शरीर अने वय-ए सात गुणो वरमां जोवा जोइए. ते पछी कन्या- भाग्य. २७ कचित्कलाप्रकर्षोऽपि सुकलत्राद्भवेन्नृणाम् । पश्य पूर्णिमया चंदः किं न पूर्णकलः कृतः॥२८॥
भावार्थ-कोइ वार सुकलन (गुणी स्त्रीथी) पण पुरुषोनो कळा प्रकर्ष थाय छे. जुओ, पूर्णिमाथी चंद्रमा पूर्णकळावान् कहेवाय छे. २८ कस्य लक्ष्मीः सुताः कस्य कस्य वेश्मेति चिंतय। तदेति याति चात्मेय-मेकमेव भवाद्भवम् ॥२९॥