________________
श्रीश्रेणिकचरित्रम् । तथाऽभयकुमाराय, राज्या) मन्त्रिधुर्यताम् । सेनानाम्नी स्वसुः पुत्री, सत्यवाक् श्रेणिको ददौ ।।१५३ ।। ततोऽभयकुमारोऽपि, चतुर्बुद्धिमहानिधिः । दुःसाधान साधयामास, धियैव वसुधाधवान् ।।१५४ ।। सम्यग्नीतिलताकन्दः, पितुर्भक्तोऽभयस्ततः । सप्ताङ्गं सुस्थितं राज्यं, धीमानन्वशिषत् पुनः ।।१५५ ।। वैशाली श्रीविशालापूरितश्चास्ति महीतले ।। तस्यां च चेटकश्चेटीकृतारिरवनीपतिः ।।१५६ ।। पृथग्राज्ञीभवास्तस्य, सप्तासन् वरपुत्रिकाः । सप्ताङ्गस्यापि राज्यस्याधिष्ठात्र्य इव देवताः ।।१५७।। राजाऽन्योपयमत्यागान्न तु ताः पर्यणाययत् । मातृदत्तास्तु पञ्चैताः, परिणिन्युपा अमी ।।१५८ ।। तत्र प्रभावतीं वीतभयेशोदायनो नृपः ।। पद्मावतीं तु चम्पेशो, दधिवाहननामकः ।।१५९ ।। कौशाम्बीशः शतानीको, मृगनेत्रां मृगावतीम् । शिवां चोज्जयिनीनाथश्चण्डप्रद्योतभूपतिः ।।१६० ।। ईश: क्षत्रियकुण्डस्य, ज्येष्ठाख्यां नन्दिवर्धनः । सुज्येष्ठाचेल्लनानाम्न्यौ, कुमार्यावेव तस्थतुः ।।१६१ ।। अन्यदा तापसी वृद्धा, कन्यान्तःपुरमेयुषी । शौचमूलं समाचख्यौ, धर्म सा मूलमंहसः ।।१६२।। सुज्येष्ठा प्राह हे मुग्धे !, मुग्धलोकप्रतारिके । धर्मः खलु दयामूलः, स च शौचात् कथं भवेत् ? ।।१६३ ।।