________________
प्रेक्षामंडपमूर्द्धगां शिखरगां दंडोर्ध्वगां कूटगां दृष्ट्वा विगतां तले मणिशिले स्वर्णस्य कुंभावलीम् । स्नानांभःकलशान् बहिर्विनिहितान् पश्यन् जरन् यामिको मुग्धश्रभिया निषेधति जनान् यत्रादृतो भ्राम्यतः ॥४१॥
अवचूर्णि:[: — यत्र काममपमूर्द्धगां शिखरगां दंमोर्ध्वगां कूटगां स्वर्णस्य कुंनावलीं मणिशिलातले बिंबगतां दृष्ट्वा बहिर्विनिहितान् स्नानांनः कलशान् पश्यन् मुग्धो जरन् ग्रादृतः यामिकः चाम्यतो जनान् चौरजयान्निषेधति ॥ ४१ ॥
नावार्थ - प्रज्ञामपना मस्तक उपर, शिखरनी टोच उपर, दंमना उपरना भाग उपर, अने कूट उपर रहेला सुवर्णना कलशोनी श्रेणीना प्रतिबिंबो मणिमय शिक्षावाळा तळीयानी अंदर पमेला जोइ बाहेर मुकेला स्त्रा