________________
र्यस्याभ्यणेषु भानुर्धमति वसुभरैः पूरयन् कोशदेशान् ॥४०॥ ___अवचूर्णिः-हेनाथ त्रातः ते तव एतत् त्रिभुवनमपि त्रातव्यं किंतु तीः महोनिः नित्यं संतप्यमाने मयि झटिति कृपां कर्तुं यतेथाः एवं अनेन प्रकारेण देवं प्रवक्तुं यस्य अन्यक्षु तरणिमणिमयीः धृपपात्रीः दीपयन् वसुनरैः कोशदेशान् पूरयन् नानुर्धमति । कोशदेशान् निधिदेशान् पक्के पद्मकोशदेशान् ॥ ४०॥
नावार्थ-“हे नाथ हे रक्षक, तमारे आ त्रण जुवननी रक्षा करवी जोइए, . तो हुँ हमेशां तीव्र एवा तेजथी संताप पामुंछ, तेथी तमारे मारी उपर कृपा करवाने यत्न करवो जोइए." आ प्रमाणे श्री पार्श्वनाथ प्रतुने कहेवाने सूर्य जे चैत्यनी नजीकमां सूर्यकांतमणिोना धूपीआने प्रदीप्त करतो भम्या करे जे. अने पोताना वसु-किरणोना समूहथी कोशना लागोने पूरे बे. ४०
विशेषार्थ-ते जंचा चैत्य उपर आवेता सूर्य उपर कवि उत्प्रेक्षा करे