________________
धारानुकारिधवलाश्ममयूखपातेर्धारागृहं तदिदमित्यवधार्य यत्र। कोसुंभचीनवसनाः सुदृशो बहिःस्था
व्याख्याविलाससदनश्रियमापिबति ॥३९॥
अवचूर्णिः–धारानुसारिधवनाइममयूखपातैः तत् इदं धारागृह इत्यवधार्य यत्र कौसुनचीनवसनाः स्त्रियः बहिरेव स्थिताः व्याख्याविलाससदन प्रापिर्वति पश्यंतीत्यर्थः ॥ ३५॥
जावार्थ-जै चैत्यमां धाराने अनुसरनारा धवलमणिना किरणो 4डवाथी 'आ धारागृह ( फुवारानुं गृह ) , एम धारीने कसुंबी चीनाइ वस्त्रने धारण करनारी स्त्रीओ बाहेर एकठी थश्ने उनी रहे , तेथी तेश्रो व्याख्यान शाळानी शोजाने धारण करे छे. ३ए .