________________
श्रीमान् देवाधिदेवस्त्रिजगदभयभूविश्वविश्वकैमित्रम्यत्रास्ते तत्र दौस्थ्यं किमिदमसुमतामाधितो व्याधितो वा । इत्युग्रं हंतुमंतश्चररिपुनिकरं पापपाथोधिसेतून प्रत्यूहव्यूहकेतून् वहति यदनिशं स्कंधबंधेषु दंडान् ॥३६॥
अवचूर्णिः-यत्र श्रीमान् त्रिजगदलयः विश्वविश्वैकमित्रं देवाधिदेवः आस्ते तत्र असु... मंतां आधितो वा-अथवा व्याधितः इदं कि दौस्थ्यमस्ति इति हेतोः कारणात् यच्चैत्यं उग्रं अंतश्चररिपुनिकर हंतुं अनिश स्कंधबंधेषु पापपाथोधिसेतून प्रत्यूहव्यूहकेतून दंडान् वहति ॥ ३६॥
लावार्थ-जे चैत्य स्कंधना बंधनी अंदर हमेशा दांमाने धारण करे जे. ते पापरूपी समुघना सेतुरूप अने विघ्नोना समूहना धूम्रकेतु रूप एवा | दांमाओ अंदरना उग्र शत्रु कामक्रोधादिकना समूहने हणवाने दंगरूप .