________________
सूर्यग्रावस्फुलिंगैर्यदपि विनमतस्त्रासमासादयामि । तन्मे सर्व विसोढं प्रभवति भगवान् विश्वलोकैकबंधुर्यत्रैवं तिग्मभानुर्जिनमनुनयते बिंबितः प्रांगणोाम् ॥३५॥
अवचूर्णिः-ते तव गुरुशिखरशिरः अग्रपादैः पादाङ्गः प्रत्यहं पापीयान् अहं संस्पृशामि । | यदपि विनमतः नरस्य सूर्यग्रावस्फुलिंगस्वासमासादयामि तत् मम सर्व विश्वलोकैकबंधुर्जगवान् विसोढं पनवति एवं अनेन प्रकारेण यत्र प्रांगणाऱ्या विवितः तिग्मनानुः जिनं अनुनयते । प्रनवति समर्थो नवति ।। ३५॥
नावार्थ-" अति पापी एवो हुँ हमेशां तमारा मोटा शिखरना मस्तकने मारा अग्रपाद ( आगळना किरणो) थी स्पर्श करूं छं अने तमने नमस्कार करनार मनुष्यने सूर्यकांतमणिना तणखाथी त्रास आपुं छं. एवा मारा सर्व अपराधने सहन करवाने विश्वलोकना बंधु एवा जिन नगवान्