SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ दिक्चक्राक्रांतिधीरैः शशिनि सहगते पीतिमानं करौघेः । निद्रालन केलिकीरांस्तरलजललवांश्चंद्रकांतप्रकोष्टान् ज्योत्स्नालोलांश्चकोरान्नगरमगडशो वीक्ष्य रात्रि विदंति ॥३३॥ अवचूर्णिः—यस्मिन् प्रासादे गांगेयकुंजवजवमितमहःकांमसंश्लेषदोषात् दिकचक्राक्रांतिधीरैः करौघैः पीतिमानं गते सति शशिनि केनिकीरान् निद्राबून चंद्रकांतप्रकोष्टान् तरखजबलवान् ज्योत्स्नालोलान चकोरान् वीक्ष्य नगरमृगदृशः रात्रि विदंति । मितानि उदगीर्णानि महांसि तेषां कां समूहः तस्याश्लेषः तस्य दोषात् ।। ३३ ॥ नावार्थ-जे चैत्यमां रात्रे सुवर्णना कलशोना समूहे बाहेर काढेवा तेजना जथ्थानी साथे मळवाना दोषथी दिशाओना चक्रपर प्रसरेखा धीर किरणोना समूहथी चं उपर पीळाश थइ जवाथी नगरनी स्त्रीओने दिवसनो ब्रम पमे, तेथी तेओ, पोताना क्रीमा करवाना शुकपनीओने निषा
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy