________________
मारविहा रशतकम् ॥ ॥ २७ ॥
यत्रावासमुपेयुषो भगवतः पार्श्वस्य पुण्याद्भुत प्राप्यैः स्नात्रजलोर्मिभिः सकृदपि स्नाताः कुरंगीदृशः । काश्चित्पूर्ण समृद्धयः सतनयाः काश्चिच्चिरं काश्चन क्षीणाशेषरुजो भवंति विलसत्सौभाग्यभाजः पराः ॥ २८ ॥
अवचूर्णि :— यत्र आवासं उपेयुषः श्रीपार्श्वस्य पुण्याद्भुतमाप्यैः स्नात्रजलोर्मिनिः सकृदपि स्नाताः काश्चित्रंगीदृशः पूर्णसमृद्धयः काश्चित्सतनयाः चिरं काश्चन क्षीणाशेषरुजः प्रविलससौभाग्याजः जवंति । उपैति इति उपेयिवान् वावेत्तेः कसु वस् क सुष्मतौ च उत्कृष्ट तस्य उपेयुषः प्राप्तस्य प्रवासं स्थानं उपपूर्वक इणगताविति धातौ उपेयाय इति उपेयिवान् तत्र कसकानाविति सूत्रेण प्रत्यये द्विर्धातुरितिसूत्रेण द्विवे इइति इयादेश समानानामिति दीर्घत्वे वर्णस्थेति एत्वे सुष्माविति क्वसोरुषादेशे उपेयुषि सिद्धं ईषदपि ॥ २८ ॥
नावार्थ - जे कुमारविहार चैत्यमां वास करीने रहेला जगवान् पार्श्व