________________
॥२५
नेत्राण्याक्षिप्य नित्यं विदधति सरुषं यत्र शैलूषलोकं ॥२४॥
अवचूर्णिः -यत्र पृष्ठपीठे प्रत्यारवैः सकेकाः चक्षचमरमहोमांसलं चित्रवर्ण विविधमणिनवं कांतिवीचीकलापं विज्राणाः हारवेदीतटनुवि कृतकं नृत्यंतः बर्हिणः प्रेक्षकाणां नेत्राणि आ. क्षिप्य शैखूषलोकं नाट्याचार्यलोकं नित्यं सरुषं विदधति हारवेदी ( कोटमी ) यस्य प्रासादस्य पृष्ठं मयूरः तत्मत्यारावाः केकाः चामराणि कलापाः ॥ २४ ॥
नावार्थ-जे चैत्यमां चलायमान एवा चामरना तेजथी पुष्ट चित्र विचित्र वर्णवासा अने जातजातना मणिनी कांतियोना समूहने पोताना पृष्ठ नाग नपर धारण करता अने हारनी वेदिकानी तटनूमि उपर नाचता एवा मयूरो पोताना शब्दोना प्रतिध्वनिथी प्रेक्षकाना नेत्रोने पोतानी तरफ खेचता तेथी त्यां नाटक करनारा नटसोकोने क्रोध उत्पन्न थतो हतो. २४