________________
॥ २४ ॥
प्रसंगजांत्या हस्तैः किरंत्यः क्षिपत्यः पुरहरिणदशो नगर स्त्रियो यस्मात्मासादाद्वैदूर्यारममणासी मुखमकरतटै र्निर्गच्छत् घ्राणपात्रैकमित्रं स्त्रपनविधिजवं केतकीपुष्पपाथः पानीयं मौलिजिः संस्पृशंति । नगरस्त्रियः किं केतकीपुष्पपाथः कीदक् पुष्पपाथः निर्गच्छत् कस्मात् वैदूर्याश्मनां प्रणालीच्यः तासां मुखानि तेषु मकरतटाः तैः तटशद्धः शोनार्थः घ्राणपात्रं नासिका कापि वैदूर्याश्ममयत्वात्प्रासादस्य दिग्झोलानीअनासः प्रासादविशेषणं युक्तं दिक्कु बोलावला जासो यस्य सः तस्मात् ॥ २३ ॥
जावार्थ - वैदूर्यमणिनी मघरना आकारवाळी खाळमांथी नीकळतुं नात्र विधिनुं केतकीना पुष्पवाळु निर्मल जल के सुगंधथी नासिकारूप पात्रनुं मित्ररूप हतुं. तेनी नीलकांतिम्रो दिशाओमां चपल थइ प्रकाशती हती तेथी नगरनी स्त्रीने एवी जांति थती दती के, अहिं घणां सुगंधने लइने जमरा चाइ आव्या बे, तेथी तेयो पोताना हाथवमे तेने उबाळती उबाकती पोताना मस्तक वमे स्पर्श करती हती. २३
विशेषार्थ - ते चैत्यनी अंदर प्रजुने स्नान करावाना जलने नीकळवानी