________________
विशेषार्थ-आ श्लोकमां सूर्यने सुवर्णना दर्पणनी उपमा आपेली छे. जे चैत्यनी सन्मुख आवेली दीवालनी अंदर सूर्यनुं प्रतिबिंब पड़े छे. ते वखते तेना किरणो तेनी अंदर पो छे तेथी प्रजुनी मूर्त्तिने बाहेरथी नमन करतां एवा लोकोने प्रकाश मझे छे. आ उपरथी कविए चैत्यनी अंदर रत्नमणिमय दीवालो छे, एम दर्शावेधुं छे. १२
वैदूर्याश्मप्रणालीमुखमकरतर्घाणपात्रकमित्रम् यस्मान्निर्गच्छदच्छं स्नपनविधिभवं केतकीपुष्पपाथः । दिग्लोलानीलभासो बहुलपरिमलाकृष्टभंगप्रसंगभ्रांत्या हस्तैः किरंत्यः पुरहरिणदृशो मौलिभिः संस्पृशंति ॥२३॥ अवचूर्णिः-दिलोमा दिनुचपला नील नामो नीलकांतीः कर्मतापन्नाः बहुलपरिमन्नाकृष्टभंग ।