________________
10404
होय, तेम चिरकाले तेमां प्रवेश करे बे. ते उपरथी सिद्ध थयुं के, ते चैत्यनी अंदर सुवर्ण कळशनी पंक्ति, पीठिका, उल्लेच अने पुतळीओ जोवां लायक बे. १
सर्वत्र निर्मलतमोपलबिंबितानि
स्वान्येव पुष्पबलिजूंषि वपूंषि वक्ष्यि । संघट्टकष्टचकिताः प्रतिपालयंतो
मध्यं चिरेण खलु यस्य विशंति मुग्धाः ॥२०॥
अवचूर्णिः — सर्वत्र निर्मझतमोपविवितानि पुष्पजूंषि स्वान्येव वपूंषि व संकष्टच किताः प्रतिपालयतः मुग्धाः खलु यस्य मध्यं चिरेण प्रविशति पुष्पाणि बलयश्च पुष्पवलयः पुष्पवलीन् जुषंतीति पुष्पवलिजूंषि जुष्धातुः किपिजुष् । घंटालोझान्यायेन वीक्ष्य प्रतिपालयतः इति श Sarcasोः कर्म वव ॥ २० ॥