________________
रविहा तकम् ॥ १५ ।।
विशेषार्थ - ते कुमारविहार चैत्यनी अंदर त्रण प्रकारनी पुतळी गोवेली छे, तेओने जोइने माणसो पण ऋण प्रकारना बनी जाय बे. जे पु
तळी
हाथना हावभाव करनारी बे, तेयाने जोनारा नाटक कळामां प्रवी थाय बेजे पुतळी सुंदर आकृतिवाळी बे, तेने जोनारा पुरुष कामी जाय बेने यो कानना चपळ आभूषणोने धारण करनारी बे, तेने जोनारा पुरुषो कारीगर बनी जाय बे. १३
ग्राम्या दुग्धमयान् विलासिमनसः कर्पूरपूरात्मकान् वादभ्रांतिभृतो रसस्थितिभवान् सौवर्णिका राजतान् । ज्योत्स्नाभिः कलधौतजां जनयतः स्वर्णस्य कुंभावलीं स्तंभान् यत्र विकल्पयंति रभसादागतवो जंतवः ॥ १४ ॥ अवचूर्णि:गः यत्र ज्योत्स्नाजिः कलधौतजां स्वर्णस्य कुंजावलीं जनयतः स्तंज्ञान् रजसात्