________________
केचिन्नाट्यविदः स्मरग्रहभृतः कोचित्परे शिल्पिनः ॥१३॥ .. अवचर्णिः-यत्र कचिदपि नानाहस्तकशालिनीः कापि कचिदपि त्रिलोकीजनस्तुत्याकारविराजिनीः अथ कचिद् व्यालोलतामंकिनीः रत्नघटिताः पांचालिका दृष्ट्वा केचित्माणिनानाव्यविदः केचित स्मरग्रहभृतः परे शिस्पिनः नवंति हस्तकाः हस्तचालनानि । व्यालोबाश्च एतास्तामंकाः कर्णनूषणानि यासां ताः । 'अतइन् स्त्रियां' नृतोतियां तामकिनी ॥ १३ ॥
नावार्थ-जे कुमारविहार चैत्यनी अंदर कोइ ठेकाणे नानाप्रकारना हाथना हावनावथी सुंदर, कोइ ठेकाणे त्रणलोकना मनुष्योमा स्तुति करवा योग्य आकृतिथी विराजित अने कोइ ठेकाणे कानना चपळ आभूणोवाळी रत्लोथी घमेवी पुतळीओ रहेली तेओने जोइ केटलाएक प्राणीओ नाट्य शास्त्रने जाणनारा थइ जाय , केटलाएक कामी थइ जाय छे अने केटला. एक कारीगरो बनी जाय . १३