________________
मर्थ होय ते मंगळना स्थानरूप तया सुखना समुप रूप होवा जाइए, तेथी ग्रंथकार तेमने तेवा विशेषणो आपे के, श्री पार्श्वनाथ प्रभु मंगळोना स्थान रूप में अने सुखमय अमृतना निरवधि सागररूप . ५ निश्रेणिर्मुक्तिधाम्नः रफुरदुरुदुरितोदन्वदुत्तारसेतुः केतुर्विघ्नोदयानां जडिमदिनपतिर्भूर्भुवः स्वः प्रदीपः । कुल्या कल्याणवल्याः कलुषसुरसरित् पुण्यपीयूपवृष्टिदृष्टिः पार्श्वस्य तेजांस्युपनयतु सतां संहरंती तमांसि ॥६॥ अवचर्णिः-मुक्तिधाम्नो निश्रेणिः स्फुरफुरुसुरितोदन्वत्तारसेतुः विघ्रोदयानां केतुः जमिमदिनपतिः नूर्जुवः स्वःप्रदीपः कल्याणवल्याः कुब्या कापसुरसरित् पुण्यपीयूषष्टिः तमांसि संहरंती पार्श्वस्य दृष्टिः सतां तेजांसि उपनयतु वृफि नयतु । स्फुरंति च नरूणि च स्फुरसुरूणि तानि च दुरितान्येव नदन्वान् समुजः तस्योचारः तत्र सेतुरिव सेतुः । जमिमनि जाड्ये पते मूर्खत्वे दिनपतिः । कुट्या नीका ।।६।।
܂