________________
प्रापवाने समर्थ थइ शके जे. अने एवा समर्थ श्रीपार्श्वनाथ प्रतुज जे. ४
आस्थानी मंगलानां जलधिरनवधिः शर्ममय्याः सुधायाः पार्थो देवाधिदेवः प्रवितरतु चिरं शाश्वतीं स श्रियं वः । जिष्णु: कुंदावलेपं फणिपतिरसनाकोडमासाद्य साः
कांतिर्यद्गात्रयटेर्जनयति जगतः क्षीरधाराभिशंकाम् ॥५॥ अवचर्णि:-मंगलानामास्यानी राजधानी शर्मय्याः सुधायाः अनवधिरमर्यादः जलधिः देवाधिदेवः स पार्थो वो युष्माकं चिरं शाश्वती श्रियं प्रवितरतु । सद्यः फणिपतिरसनाक्रोममध्यं प्रासाद्य कुंदावोपं कुंदस्य धवनपुष्पस्यावक्षेप अहंकारं जिष्णुः जयनशीला यदगात्रयष्टेः कांतिः जगतः वीरधारानिशंका जनयति । जिअजिजव 'जेम्स्नुः' इति स्नुप्रत्ययः ॥ ५॥
नावार्थ-कोलरना पुष्पना गर्वने जीतनारी जेमना गात्रनी उज्वल. कांति सोनी रसनाना मध्य जागमा आवी जगत्ने वीरनी धारानी शंका