________________
कुमारविहा रशतकम् ॥ ॥१० ॥
मोतीओने अने तारा मम्झने सरखावी कविए पूर्णोपमा अलंकार वर्णव्यो ने. १०५ दिव्यश्रव्यावधीनां द्विषति मधुमुचां वेणुवीणारवाणां तूर्योद्गीर्णे श्रवांसि स्थगयति निनदे निदर्यास्फारघोरे । अन्योन्यं गात्रगाढव्यतिकरनिहताशेषपाणिक्रियाणां यात्रायां नेत्रनृत्यैर्भवति तनुभृतां यत्र कृत्योपदेशः ॥ १०३ ॥
अवचूर्णिः-दिव्यश्रव्यावधीनां मधुमुचां वेणुवीणारवाणां डिपति तोजीणे निर्दयास्फारखोरे निनदे श्रवांसि स्यगयति यत्र प्रासादे अन्योन्यं गात्रगाढव्यतिकर निहताशेपपाणिक्रियाणां तनु~तां नेत्रनृत्यैः कृत्योपदेशो जवति । डिपोवातश ति वेणुवीणावाणामति पष्टी । तत्र गाढव्यतिकरण निहता हता अशेषपाणिक्रिया येषां तनुभृतां । घोरे रौजे ॥ १०३ ॥
नावार्थ-जे चैत्यनी अंदर दिव्य गायननो अवधि रूप अने माधुर्यने