________________
कुमारविहा
रशतकम्।। ॥१०६॥
चंचनक्षत्रराशिग्रहनिकरपरिक्षिप्तपर्यकभूमिदंडेन स्वर्णधाम्ना परिकरितवपुर्मुईलब्धांबरेण । मुक्तादामावचूलस्थपुटितविकटप्रांतकोटेनिशीथे श्वेतच्छत्रस्य लक्ष्मी कलयति निखिलां यत्र राकाशशांकः ॥१०२॥
अवचूर्णिः-यत्र प्रासाद निशीथे चंचन्नवत्रराशिग्रहनिकरपरिदिप्तपर्यंकनूमिः स्वर्णधाम्ना ऊध्र्वलब्धांवरेण दंमेन परिकरितवपुः राकाशशांकः पृर्णिमाचंजः मुक्तादामानि मुक्ताहाराः तेषां अवचूनाः गुच्छाः तैः स्यपुटिता विषमोन्नताः विवटा विस्तीर्णाः प्रांता अवयवास्तेषां कोटयो यस्य तस्य श्वेतच्चत्रस्य निखितां लक्ष्मी कायति । परिक्षिप्ता व्याप्ता । पर्यकनूमिः परिसरचूमिः। मूमेनि मस्तके लब्धं प्राप्त अंबरं आकाशं वस्त्रं वा येन तेन । परिकरितं विषं वपुर्यस्य सः ॥ १०२॥
नावार्थः-जे चैत्यनी अंदर चनकता नक्षत्रो, राशिओ अने ग्रहोना समूहथी जेणे आसपासनी नूमिने व्याप्त करेसी ने अने सुवर्णना तेजवाला