________________
यज्ञानादर्शशय्यां सममाधिवसति स्वेच्छया वस्तुसार्थः॥४॥ अवणिः स पार्थो देवोवः युष्माकं शिवं प्रथयतु कटमपं हरतां शर्म दत्ता धाम आवत्तां कीर्ति घटयतु गौरवं च पुनलवं दिशता । नूतस्तिष्ठन् नविष्यन् सवृतिः अपवृतिः दूरसंस्थः पुरस्थो वस्तुसार्थः यद्द्वानादर्शशथ्यां स्वेच्छया समं अधिवसति । सवृतिः पटाद्याच्छादितः अपवृतिः अनाच्छादितः अतीतानागतवर्तमानवी पदार्यः क्रिया सुगमा । ' अधेःशाङस्थासआधार' इति सूत्रेण यदज्ञानादशियां अत्र द्वितीया ॥४॥
लावार्थ-श्रा जगत्ना चूत नविष्य अने वर्तमानकाळना बनावो तया पदार्थोनो समूह जे आवरणवाळो होय, आवरणरहित होय, दूर रहेरो होय अश्रवा नजीक रहेलो होय ते सर्व जेना ज्ञानरूपी दर्पणनी शय्यामां स्वेच्छाथी साथेज वास करीने रहेनो , ते श्री पार्श्वनाथप्रनु तमारं कल्याण विस्तारो, पाप हरो, सुख आपो, तेज प्रसारो, कीर्ति वधारो अने गौरव तथा वैनव आपो. ४