SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ कुमारविहारशतकम् ॥ ॥ ७॥ सांमुख्यं भजतां पुनर्मणिशिलाव्यासंगरंगविषां बिंबोल्लासवशेन चित्रघटना भित्त्यंतराणामपि ॥ ९३ ॥ अवचर्णिः-यत्र प्रासादे आलेख्यसनासु कचिदेकत्र जित्तौ शिष्पकृतिनां चित्ररचनासौनाग्यसंपादनासरंजः फलं एति । पुनः सांभुख्यं नजतां मणिशिलाव्यासंगरंगत्विषां जिन्त्यंतराणामपि बिंबोबासवशेन चित्रघटना जवेत् । शिल्पं चित्रं तस्मिन्कृतिनश्चतुराः चित्रकरा इत्यर्थः । सामुख्यं संमुखत्वं । रत्नशिलानां व्यासंगः संगः तेन रंगत्याचवंत्यः त्विषः कांतयो येषां । नित्यंतराणां अन्यासां जित्तीनां । अन्या जित्तयो भित्यंतराणि ॥ ॥३॥ नावार्थ--जे चैत्यनी अंदर आवेली चित्रशालाओने विषे कोइ एक जितनी अंदर चित्रकारोना सौजाग्य संपादननो संरंच फलने प्राप्त करे , तेनी सन्मुख आवेदी बीजी नीतो के जेमनी कांतिओ रत्नमयशिलाओनासंगने लक्ष्ने चलायमान भयेनी , ते पेत्री जीतना प्रतिबिंबना नहासने
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy