________________
कुमारविहारशतकम् ॥ ॥ ७॥
सांमुख्यं भजतां पुनर्मणिशिलाव्यासंगरंगविषां बिंबोल्लासवशेन चित्रघटना भित्त्यंतराणामपि ॥ ९३ ॥
अवचर्णिः-यत्र प्रासादे आलेख्यसनासु कचिदेकत्र जित्तौ शिष्पकृतिनां चित्ररचनासौनाग्यसंपादनासरंजः फलं एति । पुनः सांभुख्यं नजतां मणिशिलाव्यासंगरंगत्विषां जिन्त्यंतराणामपि बिंबोबासवशेन चित्रघटना जवेत् । शिल्पं चित्रं तस्मिन्कृतिनश्चतुराः चित्रकरा इत्यर्थः । सामुख्यं संमुखत्वं । रत्नशिलानां व्यासंगः संगः तेन रंगत्याचवंत्यः त्विषः कांतयो येषां । नित्यंतराणां अन्यासां जित्तीनां । अन्या जित्तयो भित्यंतराणि ॥ ॥३॥
नावार्थ--जे चैत्यनी अंदर आवेली चित्रशालाओने विषे कोइ एक जितनी अंदर चित्रकारोना सौजाग्य संपादननो संरंच फलने प्राप्त करे , तेनी सन्मुख आवेदी बीजी नीतो के जेमनी कांतिओ रत्नमयशिलाओनासंगने लक्ष्ने चलायमान भयेनी , ते पेत्री जीतना प्रतिबिंबना नहासने