________________
करी तेमना संगीतने व्यर्थ करे . श्रा नपरयी ते चैत्यमा किंनरनी स्त्री
ओ अने देवीओना नित्ये जंचा संगीत तथा मंगलध्वनिओ थाय , एम दर्शाव्यु . ४
अश्मानस्तीव्ररश्मेर्घनतुहिनभरं संहरंतः सहस्ये कुर्वतो यत्र धूपज्वलनमुपरतक्लेशमुच्चैः प्रशस्याः । द्वेषाश्च च्छिद्रयंतः शिखिकणनिकरैश्वीनचीरावचूलान् शैलूषाणां कथंचिजनजनितमुदं विक्षिपंतश्च रंगं ॥ ८५॥
अवचूर्णिः-यत्र प्रासादे सहस्ये पौषमासि घनतुहिननर संहरंतः उपरतक्वेशं यथा स्यातथा धूपज्वलनं उच्चैः कुर्वतः । प्रशस्याः तीव्ररश्मेः अश्मानः चपुनः शिखिकणनिकरैः शैलूषाणां चीनचीराणां अवचूलान् विध्यतः चपुनः कथंचिजनजनितमुदं रंग विदिपंतः देष्याः संतीत्यध्याहारः । शैलूषाः नटा इति जरतनाट्याचार्यः । चीनचीरं विदेशीयवस्त्रं तस्य चूलाश्चरणाः तेषां अवचूलाः