SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ गंधारग्रामगीतध्वनिभिविरतं यत्र तारं स्पृशनिः श्रद्धाव्यस्त व्यवस्थैरहमहमिकया मंगलोल्ललघोषैः । ध्वस्तेऽन्योन्यं विशेषे श्रुतिसदसि सुधावर्षिणि व्यर्थयंत्यः किंनर्यो देवताभ्यः सततगुरुरुषो देवताः किंनरीभ्यः ॥ ८४ ॥ अवचूर्णि:: यत्र प्रासादे अविरतं निरंतरं तारं स्पृशद्भिः गंधारग्रामगीतध्वनिभिः ग्रहमहमिका श्रावस्तव्यवस्यैः मंगलोब्लूल घोषैः सुधावर्षिणि श्रुतिसदसि अन्योन्यं विशेषे ध्वस्ते सति सततगुरुरुषः किंनर्यः देवतान्यः किंनरीज्यः सततगुरुरुषः देवताः व्यर्थयत्यः संति । तारं स्वरविशेषं । गंधारग्रामौ रागौ । श्रद्धया वासनया व्यस्ता क्षिप्ता व्यवस्था क्रमो यैः । पूर्वपूर्वमिति अहम हमिका | डब्लूलो मंगलध्वनिः ॥ ८४ ॥ नावार्थ - जे कुमारविहार चैत्यनी अंदर किंनरीओना तार ध्वनिने स्पर्श करनारा गंधार ग्राम रागना अवाजोथी ' हुं 'हेली हुं पहेली ' एम
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy