________________
ainमणिना द्वारनी निर्मळता दर्शावी बे के जे निर्मळता आकाशथी पण धारे बे.
८ १
अन्योन्याश्लेषिवक्षःस्थलनिविडहतित्रुट्यदुत्कृष्टमुक्ताप्रालंबभ्रष्टरोचिः स्फुटमणिपटली शर्करादंतुरायां । यद्भूमौ पादवेधव्यसनपरिचयादुल्लसंतो व्रजंतः कुर्वतीवांग भाजः प्रतिपदपतनं तांडवाडंबराणि ॥ ८२ ॥
अवचूर्णिः - अन्योन्याश्लेषिवक्षःस्थल निविमह तित्रुय्य फुत्कृष्टमुक्ताप्रालंब चष्टरो चिःस्फुटमपिटीशर्करादंतुरायां यद्द्भूमौ पादवेधव्यसनपरिचयात् प्रतिपदपतनं यथा स्यात्तथा उसंतः व्रजतः - : प्राणिनः वाराणि कुर्वेति इव । शर्कराः कर्करास्तैः दंतुरायां विषपायां । तां नाव्यं । मुक्ताप्रालंबो मुक्ताहारः । प्रतिपदपतनं पादपतनं ॥ ८२ ॥
भावार्थ- - परस्पर साता वक्षस्थलना घाटा प्रहारथी तुटीजता