________________
कुमारविहारशतकम् ॥ ॥ ७ ॥
भूयो भूयोऽवलोक्य प्रशममुपययौ कौतुकं चेत्तदास्व । नोचेत्कांचिद्विभूषां कुरु हृदयहरी तां व्रजामो धरित्रीमित्थं स्वां स्वां पुरंध्रीमभिदधति मुहुर्यत्र यात्रासु देवाः ॥ ७६॥
अवणिः -दृश्यावतंसान् दर्शनीयपदार्थेष्ववतंसान् मुकुटसमान् तान् तान् तुहिनगिरि कुबेराधिहमाचलादीन् नूयो नूयः पुनः पुनरवलोक्य चेद्यदि कौतुकं प्रशमं उपययौ तदा आस्व नोचेत् कांचित हृदयहरी विजूषां कुरु तां धरित्रीं व्रजामः इत्थं अनेन प्रकारेण यत्र प्रासादे यात्रासु देवाः स्वां खां पुरंध्री प्रति मुहुर्वारंवार अनिदधति कथयति । तुहिनगिरिः हिमाजिः । कुबेराभिः कैलाशः। हेमाचलो मेरुः ॥ ७६ ॥
नावार्थ-जे चैत्यनी अंदर यात्राने विषे देवताओ पोतपोतानी स्त्रीने वारंवार ा प्रमाणे कहे -दर्शनीय पदार्थोमां मुगट रूप एवा ते ते तुहिनगिरि, कुबेराजि अने हेमाचल वगेरेने वारंवार जोड्ने जो तारुं कौतुक शांत थयु होय तो