________________
कुमारविहारशतकम् ॥ ॥ ३ ॥
100०००००००००००००००००००००००००००००००००
चित्रं विच्छिन्नतृष्णाः कति परममृतं प्राणभाजो न भेजुः ॥२॥
अवणिः -श्री पार्श्वनाथस्य नखमणिमुकुटज्योतिरंजवटाभिः दिक्चक्रं प्रीयंतः करिमकरभृतः ते पादाः वो युष्माकं ताप हरंतां नित्यप्रबोधैः पौः अधरितसरसां येषां मैत्र्यं आसाद्य प्राप्य चित्रं
आश्चर्य यथास्यात्तथा विच्छिन्नतृष्णाः कति प्राणनाजः परं अमृतं न जेजुः । पदानां सरसादृश्यं करिणो गजाः मकरा मत्स्यास्तान् बिज्रतीति किए तब्बोपे ह्रस्वस्यत इति तोते च भृत् चिक्चक्रं दशदिक्स्थान प्राणिनः तात्स्थ्यात्तव्यपदेश इतिन्यायात् प्राणिनो बज्यंते नत्तमनरपादा अपि गजमकरनांजिता नवं. ति परं नित्यप्रबोधैः सदा विकसितपदकमौः अधरितं अधर व कृतं अधरितं कर्तुःकिपिति किपि तसोपे क्ते इति अधरित जितमित्यर्थः । मैव्यं संगं तृष्णा तृषा पर लोनः अमृतं मोक्षः पके नीरं जजी| सेवायां परोक्षानसि अनादेः स्यादेरिति एकारे हित्वानावे नेजुः। आङ्सदणगतौ इति धातुना प्रा
साद्यरूपसिधिः। अन्ये पुरुषा विच्छिन्नतृष्णास्त्वमृतेच्छां न कुर्वति । पादपले विचिन्नतृष्णात्वे यथेच्चममृतं नजंतीति चित्रं ॥२॥
भावार्थ-दिशाओना समूहने प्रसन्न करनारा अने हस्ती तथा म