________________
अवचूर्णिः -- यदधिनिवसतो यस्य देवस्य त्रिभुवनमहितं गुणैौघं श्रोतुं चारिमाणं शंसितुं नेतुं पूजां च कर्त्तुं सदैव जंजारातिः उद्यद्वाष्पस्नातः लोचनानां सहस्रमिव नूयः श्रुतिरसन शिरः पाणिरुहाणां स्पृहयति । यस्मिन्नधि यदधि प्रासादमध्ये इत्यर्थः । विनक्तिसमीपेति सूत्रेणाव्ययी - जावः । जंजारातिः इंद्रः । निर्गच्छन्ने त्रस्त पितं सहस्रमित्यत्र स्पृहेर्वाच्यंवेति द्वितीया । रसनाशब्दः स्त्रीलिंगः ॥ ७० ॥
भावार्थ - जे कुमारविहार चैत्यनी अंदर वास करीने रहेला देवाधिदेव प्रजुनो वनने पूज्य एवो गुणोनो समूह वारंवार सांभलवाने, तेमना सौंदर्य प्रशंसा करवाने, तेमन नमवाने, अने तेमनी पूजा करवाने उत्पन थयेला प्रेमाथी न्हाएलो इंद्र हंमेशां पोताना नेत्रोनी जेम हजार कान, जिह्वा, मस्तक ने हस्त कमलोनी सदा स्पृहा राखे बे ७०.
विशेषार्थ - ते कुमारविहार चैत्यनी अंदर रहेबा श्री पार्श्वनाथ प्रजुना