________________
तांस्तान् क्लेशोपनीतान् श्रुतिषु मधुमुचो गेयवाद्यप्रभेदान् व्यर्थीकुर्वन् सशोकं विरचयति चिरं यत्र गंधर्वलोकम् ॥६७ ॥
अवचर्णिः-यत्र गीतझैः गेयशास्त्रज्ञैः किमपि किंचिदपि वार्यमाणैरपि श्राद्धलोकः जिनस्य पाझ्या जिनजक्या तामितानां घंटानां प्रतिरवमुखरः श्रुतिषु श्रवणेषु मधुमुचः क्वेशोपनीतान् तांस्तान् गेयवाघानेदान् व्यर्थीकुर्वन् तारटकारपूरः गंधर्वलोकं चिरं सशोक रचयति ॥ ६७ ॥
नावार्थ-संगीतने जाणनारा लोकोए वारेला बतां पण जिनलगवं. तनी आज्ञाने-नक्ति बस्ने श्रावकोए वगामेत्री घंटाओना दीर्घ टकोरानो समूह केजे प्रतिध्वनिथी वागतो हतो. ते घणी मेहेनतथी करवामां आवेला अने श्रवणनी अंदर माधुर्यने आपनारा गीत तथा वाद्यना नेदने व्यर्थ करे , ते. थी ते चैत्यनी अंदर रहेला गंधर्व लोकोने ते घंटाना टकोरानो समूह चिरकाल शोकसहित करे . ६७