________________
प्रतिनिधितरलान् नित्तिस्तंनप्रकोष्टान् सादरं वीक्षमाणः बहिरपि सितो गंधर्वलोकः कोणादिच्छादिवानामपि तुष्टरुटाननानां मध्यगानां पुरुषाणां मुदं प्रमुदं कलयति जानाति । प्रकोष्टान् कोणान् । प्रतिनिधिः प्रतिबिंबं । स्फुटरु चिपटल्या मैत्र्यं सूर्यत्वं तद्रोचिष्णुदेहान् ।। ६६ ।।
नावार्थ-स्फुट एवी कांतिना समूहनी तुल्यताथी जेमना देह प्रकाशमान थइ गयेला बे, जेयो नेत्रोनी सग्मुख रहेला बे ने जे प्रतिबिंबोने बने चंचल देखाय बे, एवा जीतोना स्तंनोना प्रकोष्टने आदरथी अव लोकन करतो गंधर्वलोक जे चैत्यनी बाहेर बेसारवामां आवेलो छे, तोपण चैत्यना मध्य जागे रहेला मनुष्यो के यो खूणा विगेरेथी ढंकाइ रहेला छे, तेथ मना मुख संतोष तथा रोषथी युक्त थयेला छे, ते तेमना आशयने जाणे बे. ६६
विशेषार्थ - ते कुमारविहार चैत्यनी अंदर गंधर्वलोक तेनी बाहेर बे