________________
INI टिप्रतिष्टानि विवानि मिथुनानि अन्योऽन्यमाश्लिष्याश्लिष्य अंगकंडू विनोदं विदधति । अत्यंतरूद्वैः
अतिप्रौः सात्विकैः मदनोद्दीपकनावैः विक्लवत्वं क्लीबत्वं साक्षात् प्रत्यहं । पार्श्वस्थो महबोकस्तस्य लज्जा तस्या बशात् अस्तानुषंगान्यपि दिप्तसंगान्यपि । अंगकडूविनोदं सुरतविनोदं । मिथुनानि पुंस्त्रीयुग्मानि ॥ ६५ ॥
नावार्थ-जे चैत्यनी अंदर आवेता स्त्री पुरुषोनां जोमलां अति आसक्त एवा सात्विक नाववमे अनिर्वचनीय एवी आतुरताने पामेला पण पासे जता आवता लोकोनी शरमने बस्ने परस्पर साक्षात् संगने नहिं पामेला, तथापि निर्मळ स्फटिक मणिनी शिलाना स्तनमा पमेला परस्पर पोताना प्रतिबिंबोने आलिंगन करी करी पोताना शरीरनी खुजलीनो विनोद करे . ६५
विशेषार्थ-ते कुमारविहार चैत्यनी अंदर आवता स्त्रीपुरुषोना जोमां सात्विकनाव नत्पन्न यवाथी आतुर थइ जतां पण त्यां नजीक जता आवतां