________________
कुमारविहारशतकम् ॥ ॥६ ॥
स्वर्गना धाम समीप अष्टापद , तेम अहिं अष्टापदनुं चित्र ने तेमज अष्टापद जातना मृगलाना चित्रो छे. स्वर्गमां अमृतनी उत्पत्ति , तेम आ चैत्यमां अमृत-मोक्षनी उत्पत्ति थाय ने. तेथी आ चैत्य स्वर्ग लोकनो तिरस्कार करीने उत्कृष्टताथी रहेवं . ६४.
नीतान्यत्यंतरूढेरवचनविषयं सात्विकैर्विक्लवत्वं साक्षादस्तानुषंगान्यपि निकटटहल्लोकलज्जावशेन । बिंबान्यन्योन्यमच्छस्फटिकमणिशिलास्तंभयष्टिप्रतिष्टान्याश्लिष्याश्लिष्ययस्मिन् विदधति मिथुनान्यंगकंडविनोदम् ॥६५॥
अवचूर्णिः-यस्मिन् प्रासादे अत्यंतरूद्वैः सात्विकैः अवचनविषयं वचनागोचरं विक्लवत्वं नीतानि निकटवृहलोकमज्जावशेन सावादस्तानुषंगाण्यपि अन्योऽन्य अच्चस्फटिकमणिशिलास्तजय