________________
कुमार विहा रशतकम् ॥ ॥ ६७ ॥
ते ते प्रासाद एक सुंदर वहाणनी शोनाने प्राप्त करे बे. ६३
स्तुत्याभिर्मर्त्यसार्थैरनिमिषनयनां भोरुहाभिः समंतात् पांचालीभिः समेतैः स्फुटमणिगुरुभिर्मेध्यमध्यं विमानैः । उन्मीलभद्रवेदीप्रणयिहरिहयोत्कृष्टमष्टापदाव्यं
कृत्वाधः स्वर्गिधामस्थितममृतसमुत्पत्तिगुर्व्या यदुव्याम् ॥ ६४ ॥ अवचूर्णिः -मसार्थैः स्तुत्यानिः स्तवनीयानिः अनिमेषनयनांजोरुहानिः पांचाली - निः पुत्रिका निःपक्षे देवी जिः समेतैः सहितैः स्फुटं प्रकरं प्रतिगुरुजिः विमानैः मेध्यं पवित्रं मध्यं । उम्मीद वेदीप्रणयिहरिहयोत्कृष्टं अष्टापदाढ्यं स्वर्गिधाम सुरालयं अधः कृत्वा यञ्चैत्यं अमृतसमुत्पraji पृथिव्यां स्थितं अस्ति । अमृतं मोक्षस्तस्य समुत्पत्तिः समुदजवस्तेन गुर्वी पके अमृतं सुधा । मर्त्याः मनुष्याः । उन्मीसंतो विनिद्याः । नसिंहासनस्था ये हरयः सिंहाः हया प्रश्वास्तैरुत्कृष्टं प्रधानं ॥ ६४ ॥