________________
यस्मिन्नावर्त्तयंत्याः सहृदयहृदयानंदकान् दृष्टिभेदान् तन्वंत्यास्तालगीतस्फुटपटहमृदंगानुगां लास्यलक्ष्मी । नृत्यन् बिंबोपनीतैर्नवनवकरणैर्हस्तचारीप्रपंचनर्तक्याः स्तंभ एकः स्पृशति रजतभूनर्त्तनाचार्यलीलाम् ॥६१॥
अवचूर्णिः—यस्मिन् प्रासादे सहृदयहृदयानंदकान् दृष्टिनेदान् आवर्त्तयंत्याः कुर्वत्याः तालगीतस्फुटपटहमृदंगानुगां सदृशी बास्यलक्ष्मी नाटकादमी तन्वंत्याः नर्तक्याः बिंबोपनीतैः प्रतिबिंबप्रातैः नवनवकरणैः अंगादिवालनैः हस्तचारीप्रपंचैः नृत्यन् रजतनूः एकस्तंनः नर्तनाचार्यलीला स्पृशति। "लास्यं नाटयं च तांबं " इति नाममाला ॥ ६१ ॥
नावार्थ ते कुमारविहार चैत्यनी अंदर एक रुपानो स्तंन हतो. तेनी अंदर सहृदय पुरुषोना हृदयने आनंद आपनारा कटाहोने दर्शावती,