SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ गंधाकृष्टालिजालेस्त्रिदशपतिशिरःशेखरस्रस्तदामस्तोमैरभ्यार्चतं ते पदकमलमहं नाथ नित्यं दिदृक्षुः । एणः किं त्वेष वैरी वसति हरिकुलान्द्रपीठीनिषण्णादित्येवं यत्र देवं प्रणिगदति शशी बिंबितो द्वारवेद्याम् ॥ ५४॥ अवचर्णिः--हे नाथ गंधाकृष्टालिजाबः त्रिदशपतिशिरःखेखरस्रस्तदामस्तोमैः अध्यचितं ते तव पदकमनं अहं नित्यं दिदकुरस्मि किंतु एष वैरी एणः लपीजीनिषएणात् हरिकुलात् त्रसति यत्र धारवेद्यां बिंबितः शशी देवं इत्येवं प्रणिगदति ब्रवीतीत्यर्थः । त्रसैव जये । विभ्रास्त्रास्. उम्कम्त्रसीति सूत्रेण वा श्ये त्रसति इति रूपं । नअपीवी सिंहासनं तत्र निषएगाउपविष्टात् हरिकुलात् सिंहसमूहात् ॥ ५४॥ नावार्थ-जे कुमारविहार चैत्यनी हारवेदिकामां प्रतिबिंबित थयेलो चंड ते पार्श्वनाथ प्रजुने प्रार्थना करे ने के, “ हेनाथ, सुगंधयी आकर्षण थ
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy