SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ कुमार विदा - रशतकम् || ॥ ५१ ॥ देवैः कार्य किमेभिस्तुलितजन पदाचारसंस्कारवित्रैः । देवः सेव्योऽयमेकः समसुहृदहितः प्राप्तसंसारपारो यस्येत्थं केतुदंडः कथयति जगते किंकिणीनां निनादैः ॥ ४९ ॥ -- अवचूर्णिः - द्विपति द्वेषोन्मेषं उन्मेषः प्राकट्यं चपुनः सुहृदि प्रेमसीमानं वहद्भिः तुक्षितजनपदाचारसंस्कारवित्रैः अन्यः एचिः देवैः किं कार्य अस्ति । समसुहृद हितः प्राप्तसंसारपारः - यं एको देवः सेव्यः इत्थं यस्य केतुदंरुः किंकिणीनां निनादैः जगते कययति । तुलितः कृतः जनपदा ग्राम्याः तेषां आचारः संस्कारश्च तैः विस्राः दुर्गंधाः तैः ॥ ४० ॥ जावार्थ - जेनो ध्वजदं मित्र अने शत्रु जेने समान वे घंटमीना नादथी जगत्ने कहे ढे के, अने जे संसारना पारने पामेल बे, ते आ एकज देव सेव्य बे, बीजा या देवो शा कामना छे. कारण के, बीजा देवो
SR No.022628
Book TitleKumarvihar Shatak
Original Sutra AuthorN/A
AuthorRamchandra Gani
PublisherJain Atmanand Sabha
Publication Year1910
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy