________________
कुमार विदा - रशतकम् || ॥ ५१ ॥
देवैः कार्य किमेभिस्तुलितजन पदाचारसंस्कारवित्रैः । देवः सेव्योऽयमेकः समसुहृदहितः प्राप्तसंसारपारो
यस्येत्थं केतुदंडः कथयति जगते किंकिणीनां निनादैः ॥ ४९ ॥
--
अवचूर्णिः - द्विपति द्वेषोन्मेषं उन्मेषः प्राकट्यं चपुनः सुहृदि प्रेमसीमानं वहद्भिः तुक्षितजनपदाचारसंस्कारवित्रैः अन्यः एचिः देवैः किं कार्य अस्ति । समसुहृद हितः प्राप्तसंसारपारः - यं एको देवः सेव्यः इत्थं यस्य केतुदंरुः किंकिणीनां निनादैः जगते कययति । तुलितः कृतः जनपदा ग्राम्याः तेषां आचारः संस्कारश्च तैः विस्राः दुर्गंधाः तैः ॥ ४० ॥
जावार्थ - जेनो ध्वजदं मित्र अने शत्रु जेने समान वे
घंटमीना नादथी जगत्ने कहे ढे के, अने जे संसारना पारने पामेल बे, ते आ एकज देव सेव्य बे, बीजा या देवो शा कामना छे. कारण के, बीजा देवो