________________
कुमार विहारशतकम् ॥ ॥२०॥
थाय . ४७
यस्मिन्नारब्धनीडान् युमणिमणिशिलापुत्रिकाः पाणिपद्मप्रांतोन्मुक्तैः स्फुलिंगैनवकनकमयोर्गोलिकास्तर्जयन्तिः । यातायातानि मध्ये किमपि विदधतस्त्रासयंत्यः शुकानाम् पोतान्निर्व्याजशांतं मुनिनिकरमपि प्रत्यहं हासयंति ॥ ४८॥
अवचूर्णिः—यस्मिन् मध्ये नवकनकमयोः गोलिकाः तर्जयद्भिः पाणिपद्मप्रांतोन्मुक्तः स्फुलिंगैः प्रारब्धनीमान् किमपि यातायातानि विदधतः शुकानां पोतान् त्रासयंत्यः घुमणिमणिशिलापुत्रिकाः निर्व्याजशांतमपि मुनिनिकरं प्रत्यहं हासयंति । किमपि कथमपि । निर्व्याज गतच्छम शांतं उपशांत मुनिनिकर विशेषणम् ॥ ४॥
नावार्थ-जे चैत्यनी अंदर सूर्यकांतमणिनी शिक्षाओनी पुतलीयो