________________
श्री सिंहश्रेष्ठिचरित्रम्
महिकान्तात् जन्म यस्य सः
=
४८ भूरितराम् = भूज घशी
४८ व्योमभ्रमश्रान्तौ = व्योम्नि भ्रमः इति व्योमभ्रमः (सप्तमी तत्पु) - तेन श्रान्तौ इति व्योमभ्रम श्रान्तौ (तृतीया त. ) = आडाशमां ભમ્રણથી થાકી ગયેલાં.
=
રાજકુમાર
५० वैलक्ष्यकलुषाननाः
- वैलक्ष्येण कलुषाणि आननानि येषाम् ते इति वैलक्ष्यकलुषाननाः = વિલખા પણાથી કાળા થયેલા મુખવાળા
-
५२ सान्वयान् = वंशसहित (परिवार साथै ) ५२ वृत्तम् = वृत्तान्तने, व्यतिकरने
43 स्मितधौताधरैः = स्मितेन धौतौ अधरौ येषां ते इति स्मितधौतधराः तैः = स्मितथी ४४वण थयेला जे होडवाना
५४ व्यर्थीभूय = व्यर्थ थर्धने (व्यर्थ थवाथी) (च्चि प्रत्ययः)
६ विरुद्धबुद्धिः = विरुद्धा बुद्धिः यस्य स इति विरुद्धबुद्धिः = विपरीत
બુદ્ધિવાળા
५८ चाटुमन्तम् = प्रेमाण वयनवाणा
५८ मुक्तिवल्लभाम् = भुक्ति३ची स्त्रीने
- मुक्तिश्चासौ वल्लभा च = मुक्तिः एव वल्लभा ताम्
२०७
६१ शोकमहानले = शो४३५महान अग्निमां
मर्हांश्चासौ अनलश्च इति = महानलः / शोक एव महानल इति / तस्मिन् (ञव.पू.भ.)
६२ विबुधैः = देवताओ वडे
६३ रतिम् = प्रीतिने, उत्साहने
धर्मकर्मठ धीः = धर्मभां निर्मण (क्ष) बुद्धिवाणा