________________
२०६
सुलभचरित्राणि - २
તેની જવાલાના સમૂહથી બળેલી (વાણીને)
30 महामहिमा=महान् महिमा यस्य सः इति भोटी मोटाई वाणी (तु) ३२ प्रत्युत्पन्नमतिः = हा४२ ४वाजी,
३२ क्रोधावहित्थ विहित स्मितः = क्रोधस्य अवहित्थ: इति क्रोधावहित्थ:, तेन विहितं स्मितं येन स इति क्रोधावहित्थविहितस्मित: = sोधने छूपाववा वडे दुरेसा हास्यवाणी
33 निरहंकृतिः = निर्गता अहङ्कृति र्यस्मात्सः इति = अभिमान વગરનો
34 नृसिंहः = नृषु सिंहः इव = नृसिंह: सिंह ठेवो पुरुष (७. 3. 5भ) 35 संसारवासवासनां = संसारे वासः इति संसारवासः/ तस्य वासना/ इति संसारवासना ताम् = संसारमा रहेवानी ईच्छाने ३६ गुप्तसंवेगवाग्भरैः = गुप्तपणे संवेगात्म वयनना समूहथी ४४ धर्म - अम्बुधि - सुधाधामा = धर्म एव अम्बुधिश्च = धर्माम्बुधिः (अव.पू.5.) धर्माम्बुधे: सुधा धर्माम्बुधि सुधा तस्याः धाम इव इति (षष्ठी) - धर्म३पी समुद्रथी ( उत्पन्न थयेस) अमृतना ઘર જેવો
39 व्यक्तमुक्तिवधूलोभः = मुक्तिः एव वधूः इति मुक्तिवधूः, तस्याः लोभः मुक्तिवधूलोभः व्यक्त: मुक्तिवधूलोभः यस्य सः इति પ્રગટ થયો છે મુક્તિ રૂપી વહુનો લોભ જેને.
३८ कृतव्याजोत्तरः = जहाना पूर्वऽनो ४वाज भेरो अर्यो (खाप्यो) छे खेवो ते (श्रेष्ठी)
उ८ रहसि = खेडांतमां
४3 महीकान्तजन्मा = मह्याः कान्तः = महीकान्तः,