________________
श्री सिंहश्रेष्ठिचरित्रम्
१६ देहिनी = साक्षात्
१६ कामभूभर्तुः = अमहेव३ची रामनुं १८ तारुण्यचारवे = तारुण्येन चारुः / तस्यै
=
चारवे यौवनथी सुंदर जेवी तेशी भाटे
१८ निश्चियकाय = निर्+चि धातु निश्चय २वो. (परोक्षाभां चिनोकि = आहेश थाय)
१८ विश्वासभाजनीभूतम् = विश्वासना स्थान३प थयेला ( भने) २० रतिनिर्जयिनीम् = रतिने तनारी (तेशीने)
२२ न्यस्तनेत्रयुगः = न्यस्तं नेत्रयुगं येन सः = स्थापन उरेल छे जे નેત્ર જેણે એવો તે.
२०५
२४ न्यञ्चन्मुखः = न्यञ्चन् मुखम् यस्य सः इति न्यञ्चन्मुखः = नीया નમેલા મુખવાળા
२५ क्ष्मादयितः =218.
२६_कोपकणाङ्कम् = अङ्क = थिल
कोपस्य कणः कोपकणः (ष.त.)
- कोपकणस्य अङ्कम् यस्मिन् सः इति कोपकणाङ्कः इति । तम् । ક્રોધના કાંઈક ચિહ્નવાળા (રાજા)ને
=
२८ व्रतभङ्गभी: = व्रतस्य भङ्गम् इति व्रतभङ्गम् तस्माद् भीः यस्य सः इति व्रतभङ्गभी: = (G.श्री.) व्रतना भंगथी उरपोड (जेवो हूं) २८ कोपमहानलः = कोप एव महानलः કોપરૂપી મહાઅગ્નિ. तज्ज्वालाजाल संतप्ताम् = ज्वालानाम् जाल: इति ज्वालाजाल: तस्य ज्वाला जाल: = तज्ज्वालाजालः तेन संतप्ता इति तज्वालाजालसंतप्ता, ताम्
=